पृष्ठम्:सामवेदसंहिता भागः १.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७
सामवेदसंहिता ।

डचे क्रियते स्तोत्रियम्’ इति वचनं विरुधेत, तस्माद्रथन्तर-सानि वे ककुभावुत्तरे होतव्ये () ; अयमेव न्यायो द्युहसाम्न्यपि योजनीयःऽति प्राप्ते, बूमः- आत्रतयQहती-पं तयोरेव कर्तुम् ग्रथनीया, तथाहि- ‘अभित्वाश्रेत्येषा बहती प्रथमा स्तोत्रिया, तस्यामबितायामेव रथन्तरं गातव्यम्ततस्तस्यास्यचि चतुर्थ पादं पुनरुपादायोत्तरस्थाः पंतेः पूर्वार्बन सह योजनोयम्, सेय मष्टाविंशत्यक्षरा त्रिपदा द्वितीया स्तोत्रिय, सालैका ककुप् सम्य द्यतं ; तस्यां ककुभि चरमं पादं पंक्ते तरुत्तरादन सह प्रग्रथम तृतीया स्तोत्रिया कर्तव्या, सा च द्वितीया ककुप् सम्पद्यते ; प्रग्रथन-प्रकारेण हयचोरागतयोः ठच-निष्थतेनास्यते। वचनविरोधः । अस्मिंश्च ग्रथने ‘पुनःपदा' इति श्रीौतोतिर्लिङ्गम्, तथाच धूयते- ‘एषा वै प्रतिष्ठिता बहती या पुनःपदा तद् यत् पदं पुनरारभत तस्माद् वत्सो मातरमभिहिंकरोति’ - इति, अयमर्थः- या बहती पुनःपदा भवति, सैषा प्रतिष्ठिता स्थिरा भवति ; पदं चतुर्थः पादःसोऽथगन्तर सम्पादनाय पुनःपठते ततः सा वहती पुनःपदा, सेयमुङमाता, तस्याः पादोवत्स: ; तथासति यस्मादत्र चतुर्थ पादम् उद्गाता पुनरारभते तस्माद् (१)--एच चैवं भवति---शभि त्वा शूर नोनुमोऽण् धारव धेनवः । ईशानमल जगतः स्खड ' शमशानमिन्द्र तस्थुषः"इति प्रथमा स वृत्तीचन्द, "नत्वा च अन्य । क दियो न पार्चिषो न आतो न अतिप्यतो अश्वयन्तो मधषत्रि वाजिनो गव्यं तत्त्व हवामहे"ति द्वितीया ध्र क पंक्ति दस्त, अरब अचोदिभागः क न्य, तयाच ककुप् -छन्द में साथ साथ ते, नवाश्च द्वितीयं, अपर तृतीया ।