पृष्ठम्:सामवेदसंहिता भागः १.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६
सामवेदसंहिता

। इह तु वाचनिकं (') विषमच्छन्दस्कासु गानमिति तत्र * रथन्त- रस्याश्रयतया वचनोत्तरा-ग्रन्ये समाम्नातःकिन्तर्हि ? प्रगाथ स्तदाश्रयत्वेनात्रात (); स च द्वाभ्यासृग्भ्यां निष्पन्नत्वात् इचो भवति, तयोय झयोचोः ‘अभित्वाश्रये या १ प्र०११ सू० १ ॥ प्रथमा, सा च वहती;‘न त्वा वाअन्योदिभ्यइत्येषा [१ प्र० ११०२ ऋ०]हितोया, सा च पंक्ति(२) च्छन्दस्का; तथाच सति तां पंक्तिच्छन्द स्लामपनीय तस्याः स्थाने दाशतयी-गते (*) हे उत्पत्ति-ककुभौ (५) ऋचौ ठहीतव्ये, कुतः? अर्थवत्वात्() उदाहृतेन ‘ककुभावुत्तरे’ इति वाक्येन रथन्तरसाम्नः आश्रयत्वेन ककुभोर्विनियुज्यमानयोः ककुपुत्पत्तिरथैवती भवति, अन्यथा वैयर्थं स्यात्, किञ्च आन्त्र ताया एकस्याः पंक्तेः स्वीकारे सति ऋचोर्दूयोरेव लाभात् एकं साम तत्र-इति सा० रा० पुस्तकयोर्नास्ति । ()–‘पूयी कृती ककुभावुल”-रति प्रदर्शित नाषणादिषुन-वचनेन निष्थम्रमिति यावत। (२)--प्रग्रथनं प्रगाथःअनुपदमेवैततात्पर्यं स्फुटी भविष्यति। । (२)--चत्वारिंशदचरा, विद्यारादिभेदत् न्यूनातिरिक्ता च ।। (४)--दशाक्षरवर एका दाश्नथी पंक्तिः, तव गता कतं यवन उपस्थिना, ते। दशयोति पाठो नियत-सम्मतः, स च तव सप्तम प ईमानस्य द्रष्टव्यः । (4)–धव एकां पंजीक विभज्य दु ककुनै , अत र उत्पत्ति-ककुभ वित्यथते । रवमठेपेऽपि उत्पंति -इतीत्यादौ । (६)-श्वन्यथा प्रदर्शिता बुतिरर्थिकास्यात्