पृष्ठम्:सामवेदसंहिता भागः १.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५
सामवेदसंहिता ।

.

तत्वेन तत्-सि इथे । प्रथमायाः अतिजगत्याः । सप्ताव आवर्तनी यत्वात् ; तस्मात् त्वै योकं साम वहत्यो रूहनीयम्" इति । षडधिकरणे प्रयम-वर्ण कम्- - ९९ “रथन्तरे ककुब् ६ ग्रंथ्या ग्र वाद्यऽचैत्रवतः । पुनःपद-प्रसिदशदे * रन्योर्योऽन्यत्र योच्यताम् ॥ इदमाश्रयते () ‘न वै बृहद्रथन्तरमकच्छन्दः यत्तयोः पूर्वा वहती ककुभावुत्तरे-इति, अयमर्थः- बहद्रथन्तरं तदेतत् सामद्वयमितरसामवदेक छन्द एक न भवति, यस्मात् कारणात् तयोबृहद्रथन्तरसात्रोराश्रयभूतास्सृजपूर्वा हतो () च्छन्दका [३ प्र० १२ सू० १ ४०] उत्तरे तु ई छ चौ[३ प्र ९ १२ स्० १ = ०] ककु () छन्द के, इतरेषां वामदेयदि स नामाश्रये तृचे प्रवर स्थिताः तिस्र ऋचः एक च्छन्दकः उत्तरा-ग्रन्थे अत्रताः) संशर बिलेश परिहाराय ‘सुमास गायेन्' इति न्यायेन निर्णीतएव ()

  • पुनः पदात् प्रसिद्धादेःइति गौ० पु० पाठः । •

(१)-ताण्मा मनम-प्रपीठकय मन्नम-खडे, परं तय किञ्चित् पाठ-भेदः । () षट्त्रिंशदक्षरा, एकूचरन्युनानिरेको वैदिक छन्दःसु न दोषभुव इति, २- तथाच - तापपञ्चदश-द्वादशे–'भ कpदचराद् विराधयन्ति"-इति । (२)--श्चष्ठ दाउरा, आर्थ दिभेदात् म्यू नातिरिक्ताचलप ।। (७)--प्रथमप्रपाठके द्वादशमूलादय (७)-जैमिनीय नवमाध्यायत्रितयप द्-चतुर्थाधिकरी ।