पृष्ठम्:सामवेदसंहिता भागः १.pdf/३४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४४ सामवेदसंहिता। [२प्र० २,१,३ ४ १ २ । र 1 आत्रा। झागोरमन्वताउवा२३। होवरक्षे । ना १ ९ १र मत्वर्युरपोचियाउवा२३। चैवा२३इइत्याचन्द्रमसो २ ५ र र यज्ञउवा२३ । होवार:ोरं। वा२३४औचेवा। जर ३४पा ॥ ४ ॥ ५ ५ २२ १र I इवा। द्वगोरमन्वताउवा२३। होइया२३ ।। हा २ऊवाइ। नामत्वष्टरपोचयामियाउवा२३वा२३- २ १र चईया। इत्याचन्द्रमसोट्झउवा२३। रोइया२३। ५ र र चा२ऊबार। या२३४औ।वा । ज३४पा ॥॥३३ . “'अत्रा();’ अस्मिन्नेव “गोः " गन्तुः() “चन्द्रमसः “व्हे’ मण्डले “त्वथुः() एनसञ्ज्ञकस्य आदित्यस्य सम्बन्धि “अपीठू" 1,। त्वष्टरातिथ्ये। (२-.*निपातस्य च (१..१२'-इति दीर्घः। (२) गो शब्दं ने भुषमा नाम उदय रतिमः, चन्द्रममं प्रति गतः, आपला चन्द्रमपलस्य, गतिं प्रति गतः, ततः परार्थत्य पृथिव्यां धोखरं ण दीयते मोव जो- शठे नोचते -इति वि०।। (५) -बष्ट (एति पथि-स्थान-देवतामुअन्तरिक्षस्थाभ-देवतामु, यस्याग -देवतम् थ नैघण्टुकाः संश्चरति । सैकतं निष्पक्षस्यते, यथा -"‘नश्च तूर्यमय त इति