पृष्ठम्:सामवेदसंहिता भागः १.pdf/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प० २, ३,३,३] छन्दआर्थिकः। २४३ अथ नीया । गोतमऋषिः । २३ २ १ २ २ २ ३ १ २ क २र अत्र ह गोरमन्वत नाम त्वष्टरपीच्यम । ७ ३ २ २ १ २ ३ २ इत्था चन्द्रमसो गृहे ॥ ३ ॥३३ २ र १ ( इमाउत्वा। पुरू २वासाउ अभिप्रनोनवूरणं इराः। आरोह। गावोवात्स२३म् । नार२३ । ना२४५वछइ ॥ ३ ॥ २२ ) इन्द्र! 'त्वा " त्वाम् “अभि" "इमाः" अस्मदीयाः "गिरः" स्तुतयः "प्रनोनवः प्रकर्षेण पुनः पुनः स्तुवन्ति प्राप्त ,वन्तीत्यर्थः । नत- रत्व व्याप्तिकर्मा । तत्र दृष्टान्तः“‘गावो वस' न धनवः’ यथा धेनयः गावः हे वर्तमानं वत्सं शशीघ्रमभिगच्छन्ति तद्दत । यह, अम्मदीया वाचः त्वाम् अभिनोनवुः शब्दयन्ति स्तुवन्ति, यथा गावो वत्समभिलक्ष्य हम्भ-ग्बं कुर्वन्ति त इत् ॥ २ ॥ ३३

  • --गौतमस्यार्षम्' इति वि० ।।

I त्वाष्ट्री साम ।