पृष्ठम्:सामवेदसंहिता भागः १.pdf/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ ४२ सामवेदसंहिता । (२प्रः २,१२ यथ द्वितीया । मेधातिथिषिः । ३ १ २ ३ १र २र २ १ २ इमा उ त्वा पुरुवस भि प्र नोनवुर्गिरः ।। १ २ २ २ २ २ १ २ गावो वत्सन्न धेनवः ॥ २ ॥ ३२ कस्रं “अपर्धेथामानृचुः इत्यादिना() धातोः शिरादेशः" यवै- मिथितं(°) यवैः सह पक्वम् "इन्दोः सर्वत्र पात्रेषु जर न्तम् “अन्धसः(१) संमल व ण मत्रम् “अपात्" अपिवत् ‘यद् समस्थ भागम् इन्द्रार्थं परिकल्पितं समांशम् अपिवत् । “उ” इत्यवधारणे ॥ १ ॥ ३१ हे “पुरुषसो!” बहुधन ! ‘यह वसवो यज्ञाः') बहुयज्ञ ! ४ पुरूवसो-इति ख ० ग ० ए० पुस्तकानां पाठः । ३२ उत्तराचि कस्य ७, ३, १८१ । ८ १ ५ (५)- "अप स्पृ धेयाननचरान अधुपैतन्यजयत थिलमशिरा (,१.३१ । (०)-यय शब्द मात्र यव- बिकाराः भक्तब उथने, नैर्मिश्रण थय म यवाशिरः । प्रथम च षष्ठधं द्रष्टया । । यवमिश्रितय यर्थः। मन्यो च नाम ग्रहः स स भिडं खते “मन्चिभ सdभिरिति बचमान्तरसवेलित्वैतदुच्यते यवाशिरसि-इति वि० । । (८ ‘मोमय-इति वि० ।। (t!-- इह मन यगभ्यम् ।