पृष्ठम्:सामवेदसंहिता भागः १.pdf/३४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२५० २,४,३] कन्दप्रार्थिकः । ३४५ रात्रौ अन्तर्हितं खकीयं यत ‘नाम'(१) तदादित्यरश्मयः "इत्था इत्थम् अनेन प्रकारेण “अमन्वत" अजानन्(७) । उदकमये स्वच्छ चन्ट्रविस्वं सूर्यकिरणाः प्रतिफलन्ति, तत्र प्रतिफलितः किरणः सूर्ये याzशीं स अज्ञां लभन्ते, तादृ शीं चन्द्रे ऽपि वी मानां लभन्त इत्यर्थः । एतदुक्तम् भवति--यद्रात्तावन्तर्हितं सोरं तेजः तचन्द्रमण्डलं प्रविश्याथ नेशं तमो निवाय सखी प्रका शयति; ईदृग्भूततेजमा शुक्लः सूर्य इन्द्रएबः द्वादशादित्येष इन्द्रस्यापि परिगणितत्वात् । अतोऽहोरात्रयः प्रकाशक इन्द्र एवेति इन्द्रस्तुतेः प्रतीयमानत्वात् इन्द्र देवते ल्युपपन्नं भवति, ईदृग्भतस्य तेजसः तदा ययवे न चन्द्रमसः प्राधान्य वियतया चन्द्रमस्यमिटी विनिपेगऽप्यषपञ्च ॥ अत्र निरुक्तम "अथाप्यस्येकोरश्मिथ श्चन्द्रमनं प्रति दष्यंत तदेवेभगलिय शादित्यतोस्य दीप्तिर्भतति अग: राष्ट्रीरभिन्न इन्द्रमा गर्ने इत्यपि निगमोभवति स5धि गफ च्यते अत्रत गर मन्चतति" (२,३,४) ; अत्र ह गो: सममं मतादित्यरश्मः च नामापी। च्च- । । मैरक्तः, विर्यं धं दर्शनं कर्म णः, व हतेव । यात कोनि कर्मणः - अग्निभि (क पूणिः-इत्यादि प्रथम ॥ ८३ १ ३ वया। य. ४ ध्य ५ भवति इत्यादि द्वितीयम् मै०१९.२९ १०)। " भए। ॐ के लघु हिथन करनं ।मानि च भवणि भवान्यभि मणि कृन्त यमस्य भक्ष पथ छनभरत आय निधन ननश नाथ रादित्यस्यादित्यंटथे हा यत "-१ति च । । ५ १२.११५) इस चन्त्य व्ययत र व बटु टुट्ने। १५ –नाम नमनं प्रहं भव’’ इति २० (६) -‘प्रनषधोभा’थान ईभि (५.३,११ ५; ति १द रझनदिव। विहितोऽपि थान यथथेन प्रक्झतभूतदद-शब्दादपि । (१)-'चम म्वन, अनुसन्धन्ते-इति विy । ४४क