पृष्ठम्:सामवेदसंहिता भागः १.pdf/३१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म ]
३१३
छन्दआर्च्चिकः ।


अथ पञ्चमी । अस्याः परस्याथ मधदा ऋषि' । १ २ ३ १ ३ २ २ १ २ ३ १ २ एन्द्र सानसि रयि सजिवान सदा सद्दम। द १ २ ३ १ २ वर्षिष्ठमूतये भर * ॥ ५ ॥१५ ५र ४ २४र ५र । मानाः श्राइइन्द्राभियादिशः। झरोऽ२३४क्तू। । पूज्याश्रमात् । त्वायुजावनौश्चै। मनौ। हु २ १ १ १ १ वाइ । ए३३२३४५वाद५६ । ए३ । ययू:३४५: ॥१३१४+ ‘तत्" रक्षः “त्वायुजा" त्वत्सहायेन वयं ‘'वनम " हन्याम | सुखथ क्रथ हिंसार्थाःवन चेल्लत्र (वा०प०) पठितत्वाईिमार्थः ॥ ‘श्रयमत्’ ‘श्रायमन्' इति च पाठौ ॥ ४ ॥१४

  • “भरा” इति मु० भा० पुस्तकयोः याठः।

1. तन्व इमे । इति ग्रामे गेयगने ठनीयः प्रपाठकः ॥ ४ २ क