पृष्ठम्:सामवेदसंहिता भागः १.pdf/३१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३१२
[१म प्र०,१म अ०
सामवेदसंहिता ।

[२ प्र० १,४,४ २१२ अथ चतुर्थी । श्रुतकक्षषिः ५ २ २ २ २ २ १ २ २ १ र २र मा न इद्राभ्याइदिशः श्रो अक्तुधायम *। २ १ ९ ३ २ त्वायुजा वनेम तत् ॥ ४ ॥ १४ " र र र ४ ५ १ र २ र । मानइंद्राभियादाइशाः। हरोअक्तु। धुवाया- २ २ ३ १ २३मा३४न् । तुवायुजा। वनाइमा२३ता३४३। श्र २३४५ । डा ॥ ३० ॥ है "इन् !” “आदिशः " आदेष्टा समन्तादायधान्यति सृजन् “सुरः" [सु गतौ (व० प०] सर्वत्र सरणशोलः राक्षसः । ‘प्रलाप’ रात्रिष() "नः" अस्माकम् ? “अभ्यायम” आ आभि मुख्येन “मा नियन्ताऽऽगन्ता भवतु । यद्यागन्ता चेत् तदा ॐ “यमस’ इति मु ० रख ९ पुस्तकयोः पाठः।। (२) य’ इति निघणु -प्रथम नवमे रात्रिनामसु चतुधेम । 'रात्रिग्रहण घाव प्रदर्शनार्थम् मञ्चकक्षमित्यर्थःइति वि० ।।