पृष्ठम्:सामवेदसंहिता भागः १.pdf/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३१४
[१म प्र०,१म अ०
सामवेदसंहिता ।

(२प्र० १,४,५ ४र ४ २ १ 1 शैम्। एन्द्रसा । नसिभुयिम्। सजित्वान २ १ १ र २ सदासा२३चम्। वा २३र्षा। ष्ठामूतया३१उवाये३ ।। भा२३४रा ॥ १ ॥ ४ ५ , र ४ १ र २ १र । एन्द्रसानसाइम। या इम्। सजित्वानमदा २ १ ५ सा२३खाम्। वाषष्ठामू२३। तयोर३४वा । भा५रो ६छइ ॥ २ ॥ १५ हे “इन्द्र !” “जतये" अस्मद्रक्षार्थम् (१) ‘रयिम्" धनम् प्र- भरा”() आहरकीदृशं रथिम् ? ‘‘सानसिम् ") सम्भजनीयम् “‘सजित्वनम” समान शत्रुजय शोलम्() [धनेन हि शूरान् भृत्यान् सम्पाद्य शत्रवो जीयन्ते] “सदासहम्" सर्वदा शबू णामभिभवन हेतुम् 'वर्षिष्ठम्" अतिशयेन इदम् प्रभूत- मित्यर्थः ॥ ५॥ १५ ,। इन्द्रो विश्वामित्रो वा ऋषिः ; रोहिकुलीयं नाम । () -'तये, तर्पणाय’ इति बि० । (२)-भरां इति “बोनविडः (..१२५)"इत्यतदर्थः । (२)--ग-घर सौ (वा०ष२) इत्यस्यदं रूपम् । (४)-सषभतानां भव र केतु-इति वि० ।।