पृष्ठम्:सामवेदसंहिता भागः १.pdf/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म ]
२९१
छन्दआर्च्चिकः ।


अथ द्वितीया। सूभकक्षऋषिः * । १ २ २ १ २ ३ १ २ २ १ २ २ १ ९ यस्ते नूनgशतक्रतविन्द्र द्युम्नितमो मदः। १ २ २ १ र २ र तेन नन महंमदं : ॥ २ ॥ ३ ५ र र । यस्तेनूना५शतक्रनाउ। इन्द्रद्यन्नितमोमा २दाः। ९१ र १ ३ २ १९ तेननूना२३म। दाइमा३उवा३। दे२३४५ ॥ ५ ॥ २ अत्र समः म्तयते -- हे ‘शतक्रतो"-शतविध प्रजन' (') हे "इ ल" (९)

  • 'श्रुत कक्षस्यार्षम्' इति वि० ।।

। अश्वम् । (०।–'क्रतुरिति निव ट तृनथ न वमे पक्ष में पदभ। १ffरति भ४ नाम (नि०३११०, क्रतुभि कमी भाभ (नि०२.१.१ प्र न क्रममां यस्य भ म तd, तस्य स बोध म त ऊ तो' ब४ क भी न " इति वि० ।। (२) - -ः अन्तरसम्स्थ-देवः , “यो जातएव प्रथमो मनस्वभ भ देगा। = तुन। पथभ ष त । यस छ । ८म अभ्यमेनां मुर स्य मह भजन में 'इसे ऋक् सच वायुरेव “‘वा। चतारत-स्थान: १. २.१ )' इति 8ि मेलनम् - "वाथः feद्रक २ब थथा हनः क "-इति तद्-भाष्यम् । ‘‘इन्द्रः इw ;ण तंति वेशं ददा