पृष्ठम्:सामवेदसंहिता भागः १.pdf/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९२
[१म प्र०,१म अ०
सामवेदसंहिता ।

। [२प्र० १,२३३ अथ देतोय हयं तः प्रगाथः । २ ३ १ २ ३ २ २ २ २ १ २ २ १ २ गाव उपवदावटे महो यज्ञस्य रस्सु दा ।। “द्यन्नितमः() यशस्वितमः “ः मदः" [माद्यन्यनेनेति मद सोमः] यः सोमः "नूनं" पण ‘ते’ बर्थम् अस्माभिरभिषुतो- ऽसि । "ते न' जम्माभिर्दयमानेन सोमन ‘ननम" इदानीम् “मदे”(५) तत्पानेन मदे । तव मते सति अस्मानपि “मदे " धनादिदाने न त्वं मादग्र [ मदी हर्प, अत्रान्तर्भावितण्यर्थः] "छन्दसि बहुलम्-इति शप्*) ॥ २ ॥ २ t

  • ‘ीत स्यार्पम् ' इति वि० । प्रग्रथनं प्रगाथः ।

मीति वेगं ८७नति वे ट तहत वेगं धारयतरति वे भननति व मथदन प्रलभेत नदि द्रम्स्येन्द्रवर्मत विशःयत इटं करणदित्यगथण रद- मादित्ये । पसराव व द वेडकमेण द त्र णां दारथिता वा दयित वा यज्ञानाम् इत्यदि न स्म ११८। ‘र शब्द उपपद दण।तदेतदेर यतेर्धारयतेर्व"-. इत्यदि, "दरभग्न तंन सम्बन्ध । त तु हे तक बन लक्ष्यते , तेन बल -शक्षित लक्ष शया तदाधार भलो मेघः-यदि च दैवराजः॥ (३। 'श्चन्न योतते. तेन देनार्थस्य , तिशयेन दीप्तिनमः इति वि० ।। () 'भदे भग्नये कवच नमिदं तृतयैकरचनस्य स्थाने दुय्यम्, भदेन ; 'मदे ’ भाव सेयर्थः ' न वि० ॥ (५) ‘इन्दभि शथिअपि (२१८५)-इतश्छन्दसि पदं ‘यत्यय नडनम् (३,.८५॥ इतो यक्षपदञ्च सङ्कलय्य कदमि वेङ्क्षसि ति वचनम् । वनुनयपग्रह यात्यथः ।