पृष्ठम्:सामवेदसंहिता भागः १.pdf/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९०
[१म प्र०,१म अ०
सामवेदसंहिता ।

(२ प्र०१३१ ५ र र । तद्गाया। सुनइसचा३ । पूरू२३चूता३४ ।। ३ र २ १ २ ३ २ १ वादी२। यासत्वा२३४नाइ । शंयङ्गा२३वे। नशैौ २। चौ २। हुबो२३४। बा। का५इनेद्ददाइ ॥ २ ॥ ५ र ग। ९र १ । तद्गायसुतेसचा६ए। पुरुचूनायसवने। पुरु। र १र १ ७ व्रता। यामत्वा२दना३४इ। शंयत् । गौवाञ्चो२३४वा । ना२३शा३ । का३४५इन¢दाइ ॥ ३ ॥ ५ र र ५ २ र १र V तद्गयसुनेसचदए। पुरुहूतायसवनाइ । शक यद्भावेऐ२१आ२३इचो। नशा२३। कास्ना ५र र २ २ ११ १ १ २३४औीवा। ई२२४५ ॥ ४ ॥१ ,M,H,K “गै वे मर्गीयवे वे, अपि वा मार्गीयवं च रौद्रे च मार्गीयवं च, सर्वाणि वा रौद्राणि सर्वाणि वा मार्गीय वाणि । इत्यार्षेयकम् ।