पृष्ठम्:सामवेदसंहिता भागः १.pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म ]
२८८
छन्दआर्च्चिकः ।

२८८ ३ २ ३ ५ र ५ ५ । ओम । तदौचेवा। गाया२। सुनमा२३४चा । १ २ र १ ९ पुरुड़ता । यसत्वा१ना २इ। शंयत् । हा। औरथइ।। ५ ग ग १९ १ १ ११ गा२३४वाइ। ना२शा२३४धावा । ए३ । किने२३४५ ॥ १ ॥ हे "स्तोतारः ?" "वः" () यूयम् "मते" १ अभियते सोमे ' सति ‘पुरूहूताय बहुभिर्य ज़मानेगहुताय मत्वने" शd ण सादयित्रे [यह धनानां सनित्रे दात्रे (२)] इन्द्राय “तत" स्तोत्रम् ‘‘म चा") मह मंहता भुत्व “गाय ” गायत । ‘यत्" स्त व ‘शकिने" (५) शक्तिमते इन्द्राय “शं' म ग्वकरं भवति । “गवे न' अशा गवे यवमं(५) म ग्वकरं तह दित्यर्थः) ॥ १ ॥ १ . ' 0 डित श' थलग चनमिदं शभे क रचनस्य स्थाने दग्रगम' न।न नि च fत १ एi नेप', हे मदघनदान । = (२) 'भवन' थ गण दान द्यौतः r म. दयं न न भू-दुभि नि० , १७) *मचा मह दुगःगfट नैकतम ५ । । i४: शकनं श' । कः शक्तिः । ५ पवम न वमन घाम नलीण म। । त शत्र गद्य कथि () विवर ण मत '।किने ' गने' इति निय विरोध से । झर्योधनः क्रमते ४५भाय सुवक्रगः स्त्रातील धरयति, तद्वदिट्रय प्रभाकर लोग म य: मम्भः । ३७क,