पृष्ठम्:सामवेदसंहिता भागः १.pdf/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।। निर्ममे तमहं वन्दे विद्यतोषी -महेश्वरम् ॥ १ ॥ अथ द्वितीयाध्याय आरभ्यते । अस्मिन्नध्याये इन्द्र' स्तुयते । -- - अत्र प्रथम खण्डे मयं प्रथम | शंयुर्वाहं स्त्यऋषिः १२॥ १ २ २ १ २र २ २ २ १ २ तदो गाय सुते सचा पुरुहूताय सत्वने। २३ २ २ २ १ २ शंयद्वे न शाकिने॥ १ ॥१

  • इत आरभ्य चतुर्थाध्यायशेष-पर्यन्तमध्यायत्रयात्मकमैन्द्र

काठ्मन्दं पव्वं । ' वेयुज्यते • 'भरद्वाजस्यार्षम्’-इति वि० । । १ उत्तरार्चिकस्य ८२४१ ।१