पृष्ठम्:सामवेदसंहिता भागः १.pdf/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म ]
२७१
छन्दआर्च्चिकः ।

थाटभी १र २र ३ १ २ २ २ २ १ २ १२ न तस्य मायया चन रिपुरीशीन मयैः। २ १ २ ३ ९ ९ यो अग्नये ददाश हव्यदातये ॥ ८ ॥ १०४ ५ ४ । २ १ र नतोवा। स्या२३मा। ययाचा२३ना। रिपुरो शतमा३१ओवा२३। न२३४याः । योअग्नयेददा। र १ १ ७ १२ र ५४ शङ्कव्यदोश्३४वा। ना२३४ये ॥ २३ ॥ १०४॥ ‘मत्र्यः’ मनुष्यः "रिपुः शत्रः [चनेति निपात समुदायोऽप्यर्थं] ‘मायया चन' माययापि(७) 'तस्य जनस्य ‘न ईशीत खरो न ’ भवति । जनः हव्यदातये हविषामादान-‘अयन’ यः 'समथाय अग्नय योयजमानः ददाश हवींषि प्रयच्छति तस्य रिपुर्न शीतेत्यर्थः । ‘व्यदातये:"हव्यदानिभिः" इति च पाठ ॥ ८ १०४ १०४ नास्तोयमुत्तरार्चिओ r७२ I अगस्त्यऋषिःगभ्रम । (९)-‘चम अष्टः पादपूरणःइति वि० ।। (२)- ‘मायया प्रशा' इति वि• ।