पृष्ठम्:सामवेदसंहिता भागः १.pdf/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७०
[१म प्र०,१म अ०
सामवेदसंहिता ।

मामवदसंहिता । [१म प्र०, २य अ५ २ १ ४ । १ २ १ २ २र | ईडाइघादिप्रतीवियाम । याजखश्च। तवे २ १ २ २ २ २ दसा२३म् । चरिष्णुधू। मा२३४म। भाइ। ताः % ५र र शो३४ौदोवा। चा२३४षाम॥ २२ ॥ १०३ ‘प्रतीव्यं शत्रुषु प्रतिगमनशीलम्') अग्निं [हि’ अवधारणे(), प्रग्निमेव] ‘ईडिष्व' स्तुतिभिः स्तुतं कुरु । किञ्च, ‘चरिष्णुधूमम् ' सर्वत्र चरणशील-धूम-ज्वालम् ‘अदृभीतशोचिषं() रचोभिर- प्रभूत-दीप्तिम् ‘जातवेदसं जातप्रज्ञ [यदा, जातानि भूतानि वेत्ती- ति जातवेदाः, () तमग्निं() 'यजच हविभिः पूजय॥ ७ ॥ १०३ P = - - - - - - - - - - 1 वाक्कंजर्मम । (१) -‘मदभगवान सर्वगतम्'-इति वि ।। (२)-‘ीति पादपूरणः इति वि० ।। (र)-‘प्रोर्भन्दसि, ह' इति भत्व कपम्। (७). -"जातवेदाः, कpात? जाननि नेद, आतानि वैनं विदुर्जने आते विश्व न इति वा, जातवितो बा, जातधनव, आत विद्यो व, जनप्रज्ञान यस शतः पशून बिभ्यत, तज्जामवेदसो जातवेदस्वमिनिः अयमेव सोऽग्निर्जातवेद"ति नै०, ५,३१- । ‘एष भाद्यभाम्श्चत् कर्मपथक मदग्निरेव'-इति च तद्भाष्यांशः ()- -मद्यापि आमवंद इत्युच्यते, तथा च 'तवे व मे शक्ते-"जातवेदसे सुनवाम" इत्यूषमुदाहरणमुखेन व्याथाय–“यत् किञ्चिदने तप्तचेदमनां स्थाने युच्यते म न मन्येत कथमे अग्निरिति येने उभरे निषी आत ये दश उथले यथास वादित्य ' -उदुत्यं जातवेर धमिति"-दमुकम् ।