पृष्ठम्:सामवेदसंहिता भागः १.pdf/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म ]
२६९
छन्दआर्च्चिकः ।

अथ सप्तसे । इयर्चिःखमनावैयऋषिः * । १ २ २ १ २ २ २ १ २ २ १ २ ईडिश चि प्रतीव्या३० यजख जानवेदसम्। १ २ ३ चरिष्ण धुममधुभीनशोचिषम ॥ ७॥ १०३

  • %

अस्मान् ‘अगम’ अगच्छतु ; श्रागत्य च ‘शन्तात' शसातिः(') शान्तिकरं ‘मयः ' सुखं(५) ‘सा अदितिः 'कर’() करोतु । ‘स्त्रिधःनाशकान् शबू थापगमयतु [विधिर्बाधनार्थः ॥ “उत स्य"-‘उत त्या"-इति च पाठौ । ‘सा शन्तासा “सा शन्ताति-इति च ॥ ६ ॥१०२ - - - - - - - - - - - - -

  • ‘विश्वमनसश्रर्षम्'-इत्येव वि० ।।

१०३ नास्तीयमुत्तरार्चिके । ७१ दैवमत' इति वि० । ३तिहासिकानां मते देवमन, नैकानां मते केनापि गुण, अपने प्रकृतिः ! 'दति चरदितिरसरि इम" vति निषगए भाष्यम् । 'यदि निरदीना देवमाता। ‘अदिति मैं तरदितिरनरिञ्चमदितिर्भत। न पिता न पुनः।। बिदेवा अदितिः पदशना चदितिजं तमदिनिर्ज भितम्"-अन्यदितेर्विभूनिमय रमन्यननति वा’-इति ने० ४,५,९१-१) (९)--शिवमरिष्टम्य करे (,४१४२)"-इति शरोतfत विभवे सतिथि पक । (७)-निघणेश जीव-पञ्चमे सुपये मयइत्यडम पदम् । (७)- लेयोपमिदम्।