पृष्ठम्:सामवेदसंहिता भागः १.pdf/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६८
[१म प्र०,१म अ०
सामवेदसंहिता ।


अथ धनं । इरिमिठिीषिः।। २ २ २ १ २ २ १ र २ ९ १ ९ उत स्या ने दिव मतिरदितिरूत्यागमन, । १र २ २ १ २ २ ९ ३ १ २ सा शन्ताता मयस्करदपस्रिधः* ॥ ६ ॥ १०२ ५ २ ४ ५ ४र ५ २ र उतस्याश्नदिवामतोः । आदितिरू । तिया १ र २ २ २ २. २ गा१मा रत् । साशन्ता३ता३ । मा। यः । कराझ२३४ वा। अपाविधाः। दो!इ। डा ॥ २१ ॥ १०२ ‘उत ' अपिच 'स्या' सा पूर्वोक्ता “मतिः' मन्त्री() मन्सव्या स्तोतव्या वा ‘अदितिः(?) 'ऊत्य ' रक्षया साई’ ‘द्वाि' अहनि 'न'

  • इदं सर्वत्रापि“स्वध’-‘स्त्रिध".स्रिधः-इति पाठभेदा ।

-



- १०२ नास्यमुत्तरार्चिके । ७० [ अदितिीषि, आदित्यम् । (१)-‘मलिीन' इति विश्व (२) -श् चये, सत्यलोचकमिति कर्तरि क्लिनि वादखं इसनम्, भण समासः , अदितिः सकलप्रपञ्चधार बदीना, न विद्यते इत्यर्थः । अदितिरदीने त्यय भार्यः स दास-५पि न पूर्वी यतेः किमि ‘यति स्थति-मा-स्थापितोवे च इयं सिध्यति, तथापि यतेर्नित्यसपूर्णदर्शमया रोड वये इत्यस्यैवेदं शम्श्र्च रूपं वयम् । अथ षोत' 'भ संस्कार आद्रियेत, अर्थनित्यः परीतइति । ‘षदिति इत