पृष्ठम्:सामवेदसंहिता भागः १.pdf/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७२
[१म प्र०,१म अ०
सामवेदसंहिता ।

अथ नवमी । भरद्वाज ऋषिः । २ १ २ २ २ २ २ ९ १ ३ या क २र अप त्यं वजिनश्ररिपुस्तेनमग्ने दुरायम्। दविष्ठमस्य सत्यते कृधी सुगम् ॥ ४ १०५ २ ४ २ ५ ५ २ २ र ९ १ १ ११ | अपत्यं वृजिनम,। रियूम । सेना२३४५म । अत्र १ २ ४ ५ इ। दूराधा२३या३४म,। दविष्ठमस्य सत,। पता३ ।। का२३३३ । सू३४५गोईचाइ ॥ २४ ॥ १०५ हे अग्ने ! त्व' ‘त्यं' तं प्रसिद्ध ‘वृजिनं कुटिलं रिपुं पाप कारिणं ‘दुराध्यै दुःखस्याध्यात्तारं दुष्टभिप्रायम् एवम्भूतं ‘स्तेनं' हिं सकंदविी' दूरतमम् ‘अपास्यअप क्षिप [असु, क्षेपणे- इति धातुः। हे ‘सत्पते " सतां पालयितः अग्ने ! अस्माकं 'सर्ग' शोभनेन गन्सयं सुखं ‘वधि' कुरु । [अत्र सर्वदेवात्मकस्यान स्तवनाद् वैश्वदेवत्वम्() ॥ ८ ॥ १०५

  • ‘ऋजिखनआर्षम्'-इति वि० ।।

१०५ नास्तोयमुत्तरार्चिके । ७३ | सोमक्रतवं बहदाभययं वा । १७ -'त्रि स ' जै५ () ग्वादिष्ट देवता । क्षिते देवः देवः इति १२,५ v