पृष्ठम्:सामवेदसंहिता भागः १.pdf/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६२
[१म प्र०,१म अ०
सामवेदसंहिता ।


२य प्र०, म १र ९ १९ { प्रक्षेत्रेपू। वीियं वचो। अनया२२इभा। रतावु- पर र १ २ धत् । विपाज्ज्यो३न। षिबाये३ । भारता२३४औदो- १ २ १ ३ ११ १ १ वा । न वे२धसेर२४५ ॥ १३ ॥ २ ५ " । प्रचोत्रापूर्वियं वचाः । अग्नयेश्भरता३। हा २ २ २ २ र र २. २२ । विपाञ्ज्योताद् । षोभ३४यो। भनाई। नार ३३। धा३४५सोद हाइ ॥ १४ ॥ ६८ यजमानो होत्वादीन् प्रति बूते है होत्रादयः! ‘विपां ’ विश्रा- णम् मेधाविनाम् श्रध्वयादानाय ज्योतीषि ' सत्कर्मानुष्टान-सम्मा यानि तेजांसि ‘बिभ्रते' निमित्ततथा कुर्वाणाय ‘' जगतो वधसे विधात्रे ’होने’ देवानामाहात्रे ‘'वहत् महत् ग्रनये' ' ‘पूयं” पुरा तनं ‘वचः स्तोत्र-शस्त्रादिकं वाक्यं ‘प्र भरत(') सम्पाद्यत । नेत्ययं पाद-पूरण्, अन्वयाभावात् । यदा ‘वेधसे न' यथा , अनयोः आख ऋषिः, प्रहितो नाम । (१–भरतेति हरते रूपम् हूपयोर्भवन्तीति वचनस्य भसम्। पृथि अन्या स तु 'चि तु-रु (१,२,१३९)"-इत्यादि न तज्यात् ।।