पृष्ठम्:सामवेदसंहिता भागः १.pdf/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म ]
२६१
छन्दआर्च्चिकः ।

अथ द्वितीया । विश्वामित्र ऋषिः । १र २ ३२उ २ १ २ २ २ प्र क्षेत्रे पूव्यं वचोमये भरता तृवत् । ३ १र २र ३ १ २ ३ २ २ १ २ विपां ज्योतीषि बिभ्रते न वेधसे ॥ २ ॥ ९८ ‘अरिः() तथैव अत्र्ता सेवकोह() 'महस्य ' महतः ‘तोदस्य'शिक्ष कस्य स्वामिन() ‘शरणश्र(६) ['इव'-इत्युपमार्थे] तदा ईश टहे यथा गर्भदासदिर्नियतोवर्तते तद्वदहमपि । यस्मादेवं तस्मात् अभिमतं बहु वोचे । त्वमपि तत् देहीत्यर्थः । सव अत्र निरुक्तम् —‘बहु दाश्वांस्वामभियास्यरिरमित्रमृच्छक्ते रेश्ख रेप्यरिरेतस्मादेव यदन्यदेवत्य अग्नावाहुतयोद्यन्तइत्येत दृ ष्टुवमवत्तोदस्येव शरण आ महस्य तुदस्येव शरणेधि महतः (५,१,८)' इति ॥ १ ॥ ९७ ८ नास्तोयमुत्तरार्चिके । ६७ (२)--निघण्टतयपञ्चम-पठितम्य परिचरण-कभी श. = क तेलपम। उक्त निष्करे ‘ते:-हनि ५,१.८ । (४)-चरिः ईश्वरः त्वम्'-इति वि• अथ-इति निधये द्वितीय हार्मिों र पर्याये द्वितीयं पदम् । निरूक्त -कृतापक्रम -इशहरोथर्स /५,८।। (५) -‘द शब्टन स्टचस्य उथते' इति वि० ।। (१)-के. --इति वेदः पद न्यं तथैव दर्भ। -इत्येतत् पद-पूर ण कनिषि भये मदथीदमत् , नित नये वयम्। यथः ।