पृष्ठम्:सामवेदसंहिता भागः १.pdf/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म ]
२६३
छन्दआर्च्चिकः ।

अथ तनीया । गोतमदृषिः ।। २ १ २ २ १ २ २ १ २ अग्ने वाजस्य गोमत ईशानः सहसे यहो। ३ १ २ ३ २ २ १ २ अस्मे देहि जातवेदो मद्विश्रवः ॥ ३ ॥ee वेधा जगद्विधाता परमेश्न्नरः आदित्यदोनि ज्योतींषि करोति तद्वदिति । प्र-शब्दस्य ‘छन्दसि ” ‘व्यवहिताय" इति(२) भरतं त्यनेन सम्बन्धः ॥ २ ॥ ८ हे ‘सहसोयह() बलस्य पुत्र ! अग्ने ! ‘गोमतःबहुभिर्गाभि येनास्य ‘वाजस्य अन्त्रस्य ‘ईशानः' इंद्रस्वमसि, अतः ‘अस्मे' अस्मास हे 'जातवेदः' जातधन! जातानां ‘वदितः' वा अग्ने ! ‘महि' प्रभूतं ‘श्वः' भन्नं ‘दहि' प्रयच्छ स्थापयेत्यर्थः । सहसो- यह-परांगवद्भावाद् °) आमन्त्रितस्य पथ्यामन्त्रित(९) समुदायो ९९ उत्तरार्चिकस्य ७,२११,१ । a (९) ‘इन्दसि परेपि (१,४,५२१)” इति ह त्रात इदमत्यधिकारे व मात्रै "यवस्मिथ (१,४,२)' इति न वै णेति म्यूटार्थ । (१) निधण्यै द्वितीय नवमे बल-पुथैये ५ म8ः पदमष्टादगम्, तृतीयद्वितीये अपत्य-पर्धयेपु यः पद वे कादम । ()--'सुमन्वते परान्नवत खरे (०,१, २"-इति सूत्रेणेति यावत् । (२) *थ81मन्त्रित-कारक यवनभइति बचमं कनं परिगणन था।बाधमनी। त्यभिप्रायः ।