पृष्ठम्:सामवेदसंहिता भागः १.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२
सामवेदसंहिता

उत्पन्नं साम्, न्यून-च्छन्दयोगी येत, तदा सामभागेनैव तत्पूतं रवशिष्टसमभागाश्रयाभावविंस्येत ; यदि योनेरप्यधिकछन्द स्कयोगीयेत, तदा साम्नोऽल्पत्वादवशिष्टऋग्भागः साम-रहितः स्यात् ; तस्मात् समान-चश्चन्द काखीव गातव्यम्”-इति (१) । पञ्चमाधिकरणे प्रथमवर्णकम्– १०rछन्दययो-रुत्तरास्थयोर्वा गतेरि।हनम् । अविशेषाद् विकल्पः स्यादन्यः संबलित्वतः। सामगानालपाठाय इौ ग्रन्थौ विद्यते, ‘छन्द’ ‘उत्तरा' वति (२) । तल, छन्दो नामके ग्रन्थे नानाविधानां साम्नां योनिभूता एवर्च:* पठिताः ; उत्तरा -ग्रन्थे तृचात्मकानि () सक्तानि पठितानि (५) ; एकस्मिंस्तु छन्दोगता योन्यक् प्रथमा, इतरे वे उत्तरे । ॐ नानैबच्चेः-इति गौ० पु० पाठ ।। ()--चाधारभूतेषु तिमृक्षुसु यचेका गायत्री छन्द, द्वितीया धृइतीद, द्वतीया जगती छन्दका वृहतछन्दस्व वा स्यात्, तर्हि भवने करूप गमने व्याधातः ममुष पयो त, थसः एकचश्च दक एव तिखः आधारस्व न अश्वt:-इत्याशयः अधीथ च प्राथ स्तथैव उत्तराधैि क-ग्रन्थे सभस्तस्याः । (२)--धारणिकल,इन्दग्रन्थ-सध्ध रवान्नभ नः। योहि माधवः सामवेदत्र विबरण- कारः पूर्वतनत तस्य नये वैदिक यवहारे च धारणिकस्या नयः। रयां वामेव प्राधा- रणमभिधानमार्थिकति ।

(९)-यपि ठंचमिति रूपं न लौकिकं लोकेषु न्यूचमिन्येव व्यवहर् ” चतम्,

परं भूतं तस्य योगरूढितथा तदभिप्रायेण तथायवहरेऽपि न दोषःसञ्ज्ञा-शटलं न सुग्र शत् । (४)-तत न्यूचानि भूतनोति प्रायोवाद, केचित् कञ्चित् सूत्र ३, यतयः, पच, षट्, सप्त, १४, नव दम्, एका३. द्वादश ष । तथाहि पथम प्रपाठकद्विनयाई य त्रयोदशदिभूतये व से १९व, चतुर्थप्रपावक द्वितीयाई ख प्रथमशू द्वादश ।