पृष्ठम्:सामवेदसंहिता भागः १.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३
सामवेदसंहिता ।

एवं स्थिते सति रथन्तरसुत्तरयो यति, ययोन्यां तदुत्रयो Wयतीत्यत्र द्विविधे उत्तरे सम्भावित, रथन्तरस्य-- छन्दोग्रन्थे ऽभित्वारेितीयमृग् योनित्वेन पठिता, तस्याउपरि त्वामिविह्वा महइत्यादयः ठहदादिसान्नां योनयः पठिताः [३प्र० १०१ छ०, उत्तरा-ग्रन्ये अभित्वारेति सूक्त () तस्याचऊर्य' नत्वावा अन्यइत्येषा [१,११,२] साखः (२) कस्यप्ययोनिभूता पठिता ; तत्र छन्दोगुन्यापेक्षया सामान्तरयोर्यांनी वे रथन्तरस्य स्खयोन्यूत्तरे भवतः, उत्तरा-ग्रन्यापेक्षया ऋच गते द्वितीय ठतये स्खयोन्यत्तरे भवतःतत्र विशेषनियामकाभावात् ययोः कयोश्चि दुत्तरयोर्गानमिति चेत्– मैवम्, उत्तरेति संज्ञा सहसा बुविस्था भवति प्रतियोगि निरपेक्षत्वात्पूर्व पठितां योनिमृचमपे श्य यदु तरात्व ' तद्दिल म्वेन प्रतीयमानत्वाद् दुर्बलम्, ईदृशमेवोत्तरात्व छन्दसि पठितयोः स्व योन्युत्तरभाबिन्योः सामान्तरयोन्योर्हयो ऋचोटचगतयस्तु द्वितीय हृतोययोरुत्तरात्वं संज्ञया वर्तते, , अतस्तयोरेव गानम् ; एव सति पूर्वाधिकरणे निर्णीतं समास्व व । गानमनुग्रहीतं भवति ; किच (२) ढचात्मकेषु भूतेषु या प्रथमा (१)-प्रथम-प्रपाठकैकादशतमम्। (२)–कस्यापि सास्र-इत्य्धयः न त्वेत्यस्य गानं गेयग्रन्थं कचिदुपलयुने, नाम्नि च संस! न्यग्रन्य पाठःइत्याश्रयः । (२)—किचेत्यादीतीत्यनेन ‘गनयन्ययोर्दथतदाधारभुत थोथ इयेष यथोमीप्त हेतु’ निर्दिशनि; तत्रेदमपि वयम्-- संहितापन्ययोः अद्भधत्वात् इभधत्वाच आर्थिकति पनि ध म ध र मासुतथापि एकस्य उभरेति-विशेषाद् यष रस] तदभावहति ।