पृष्ठम्:सामवेदसंहिता भागः १.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१
सामवेदसंहिता ।

दम् ; तस्मात् प्रत्ययं करस्त्रं साम समापनोयम्" -इति () ॥ चतुर्यधिकरणम् –(तिसृष्वृतूदितं साम विषमास समास या। यथेच्छनियमादयः शर-लेशपनुत्तये ॥ विषम-च्छन्दस्सु सम छन्दकासु वा तिसृष्वव स्वेच्छया साम गातव्यम्, इत्थमेवेतिनि- यामकस्य कस्यचिदभावात्; इति चेत् – मैवम्, शरलेशप्रसङ्गस्य नियामकत्वात् । शरोहिंसा, लेशोऽल्पत्वम्,‘श्च'हिंसायाम् 'लिश्' प्रस्थीभावेत्येतदातु द्वय-दर्शनात्-यद्यधिक छन्दकायां योने ट ११ - - - - - - - - - - (१)- एतदधिकरण मभिप्रायं हृदयङ्गमयितु’ ले शनौ म पक्षते, यतस्तथाविधं मामैकं यथावत् प्रदर्धेते। अनुत्तराधिकक्रन्थं उ चेति, मलेनि.रनेति थ तिमूषामृच ममुदायः प्रथम-प्रपाठकप्रथमाई थुम-भूतान कनृ चः, तव छमथनं नामकं साम गीयते तच अहमानस्यादमम्, तदेतत् - ५ र ९ र ४ ५ २ १ २ ‘उच्चताइजातमन्धसाः। दिवाइस७१ङ्ग २। मिया १ ९ १ २३टदाः ।. उग्रध्र शर्मा । महा२२ इ अवाउ। वा२ ५ २ र ४ ५ ५ ९ १ १ ५ रखें (इति प्रथमशः)। सन आ २ इ न्द्राययज्यवाइ। वरुण s१या २। मेळ्२३झिया’ । वेरिव ‘वा' इत् । परा२३इ- सवाउ । वा२ (इनिदिनयशः॥ एनावा२२ श्वनि अर्थआ। यु खान ईम२। नृपा२३णम् । ‘सिष' सैन्तेः। वना२३ भच्चेउ। वा२ (इति तृतीयांशः) सौषे २ ४ ३ ४ ५ (इति समशष-सूचकोनिधनांश) अब आधाराण भेदेऽपि स्ख-तोभयनामभेदः स्फुटम् ॥ १ १ १ १ १