पृष्ठम्:सामवेदसंहिता भागः १.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०
सामवेदसंहिता

मिति वेदत्वेन व्यवहरन्ति, तद्वत् ; न च तस्यापि वेदत्वमस्त्विति बाथम्, प्रथमारण्यकेन पुनरुत्वात्अर्थवाद्राझिल्येन ब्राव्रण सादृश्याभावाच्च ; तस्मात् पञ्चमारण्यकवदूहः (१) पौरुषेयः ; पौरुषेयस्य च न्यायमूलत्वात् यत्र वक्ष्यमाणन्यायविरोध स्तदप्रमाणम्" -इति ॥ तवैव केचिद् विशेषा-स्ततीय-चतुर्थपञ्चम-षष्ठाधिकरणैर्बहु वर्णकोपेतैर्विचारिताः; तव, तृतीयाधिकरणम्-- १५ ‘‘अंशैः । सामवे. यत्र वा प्रत्यच तिभिः युतेः। अंशैर्मवं स्तुतेरंशै- रसिद्धिः प्रत्ययं भवेत् । “एकं साम वचे (२) क्रियते स्तोत्रियम् इति, धूयते, तत्र त्रेधा विभक्तेषु सामांशेष एकैकशः एकक स्यामृचि गातव्य, कुतः ? एकस्य साम्नः तिसृभिरिभर्निष्या दनस्य श्रवणात् ’ इति प्राप्ते, ब्रूमः- स्तोत्रियमिति स्तुतिनि पादकत्वं कारुस्त्रस्य साम्रोविधोयते, न तु सामांशानां ; स्तुति नाम गुण-कथनपरमेकं वाक्यम्, तच्च वाक्यमेकस्याशुचि सम्यू ॥म्, ततः क्रुढेन साम्ना तद् वाक्य संस्कार्यमिति प्रत्ययं सामा- भ्यसनयम् (१, तथासति द्वितीय-तृतीययोर्छचोस्तस्यैव सास्र आवर्तमानतया सामान्तरत्वाभावाद् ऋक्-त्रय निष्पाद्यत्वमविरु - - - - - - - । (१),कज़गाने:यथं न्याकअविशेषात् अत्र तन्नमश्नरकसेतुम्, आचार्य रव चेति त्रयम {२)–हृदमिति “यचि व यक्षरपदादिलोप इदमि-इति छ-वचनात् सिद्दम । (२}-सामशब्देभान खरतभादयएव ग्रा, तदाधारण नियंभुवां परस्पर पर्यधात्। अपमान ७. यवान च सर्वथैव सामानि रसबुदाश्चरणानि।