पृष्ठम्:सामवेदसंहिता भागः १.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८
सामवेदसंहिता ।

अयमर्थः- अपौरुषेयत्वेन समतिपत्रे वेदसामनामके ग्रन्थे ‘कया नश्चित्र आ भुवत्'()इत्येतस्य योन्यामेकस्यामृचि यद् वामदेव्य-नामकं (७) सामोपदिष्टं तदेवोतरयोः चोः : * कस्या- सत्यमदानाम्‘अभी” षु णः सखीनाम्' ()इत्यनयोः द्वितीय तृतीययोगंतव्यम्-इत्ययं विधिरूहग्रन्थस्य वेदत्वे व्यर्यः स्यात् , ‘बदसाम-वदध्ययनादेव तत्सि वः । उपरितनऋगद्वये सामोहस्य पौरुषेयत्वेऽपि साम स्वरूपस्य तदाधारभूतानां तिसृणस्यां च बेत्वादनध्यायाः वर्जनीयाःकीरमरणं जीर्णकूपारामादिष्विव चिरकालव्यवधानादुपपत्रम्, अस्मरण-मूने वाध्यापकानां वेदत्व प्रसिद्धिः (५)- – ययावत चामध्यापकामहाव्रत-प्रयोग-प्रतिपादक माश्ख़लायन-निर्मितं कन्य-सूत्रमारयेऽधीयमानाः पञ्चममारण्यक (१) हन्यनामार्थिकस्य पप्र० (९ ५ शक । उभरार्थिकस्य च १P० १९० १ । (२)--यशनस्य पथमप्रपाठके कयानइत्यस्थामुचि ऐणि भाभान्याभासमि ; सव ऋतीयं वामदेवम् महाशामदेव्यं चीयते, चार्षेयत्रयाणे तथैवानात; तथाहि नदीथ-प्रथम-प्रपाठकोनविंशखण्डं वचः शमन इ थामद्य महाबाभदेयं या ” (२) उत्तरा िकस्य १p० १२ ' रुर चौ। अनयोर्गनपपन्यस्य प्रथम प्रपाठक परमं स्म। (४)--थबास्योत्तरमनुमन्धेयम्- यदेतद् प्रथमाध्याय प्रथमपादार्थमधिकरणम् ०८समायध्यापकत्वेन वाक्यजन्तु, पराहतम् । तत्कचेगुपलम्भेन स्यात् ततोयेगवेधत" इति--ययन-सम्प्रदाय प्रवकवं ममामाण्योपपद्यते, कालिदामदि प्रयेषु तर्ग अवसाने कीर उपलभ्यन्ते, तथा वेदमपि पेकर्षेयत्वं ततकीपक श्वेत, नचोपरु- थते, अतोगयजतुः प्रतिकूल तर्क पराहतः, तदपेथेयः"इति तद् याथानम्– वेदोपौरुषेयः कर्मदुपलम्भनं शमवत् इत्यनुमनघ+ फपन्यापे- पयसबसर्षपैतन्यायेन जाड -मध्यस्थ-मर्म-वत् कथं ग विलिङ्गम? -इति ।