पृष्ठम्:सामवेदसंहिता भागः १.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८
सामवेदसंहिता

प्रयोगपाटवाय गानाध्ययनोपपत्तेः (भूमिरथिको भूमौ रथमा लि ख्याभ्यासं करोति, यथा वा छात्रः शुष्के प्या प्रयोग-पाटवं सम्मादयति, तद्वत् )। नापि गुणकर्मत्व प्रयोजनाभावात् प्रधानकर्मत्वमिति वाच्यम्, गानेन संस्कृतैिर्युगाक्षरैः स्तुति सम्भवात्; आज्यैः स्तुवते'पुत्रैः स्तुवते-इति स्तुतिविधानात्, तस्मादृगाक्षराणां स्वरविशिष्टत्वाकाराभिव्यक्तिQटं प्रयोजनमित्य दृष्टस्याकल्पनीयत्वाद् गानं संस्कारकर्म-इति ॥ यथोक्तमृगचराणां संस्कारकं गत्यात्मकं यत् साम तदेतदेकैकं छन्दोगा एकैकस्यामृचि ‘वंदसाम-नामक ग्रन्थऽधयन्तं, जहनामके तु ग्रन्थे एकैकं साम ढचेऽधीयते सोऽयमूहग्रन्यः तस्मिन्नेव पादे प्रथमाधिकरणस्य द्वितीयवर्णके विचारितः १४८‘, ऊह ग्रन्थोऽपरू धेयः पौरुषेयोऽथवाग्निः । वेदसामसमान्त्वा विधि सार्थत्वतो ऽन्तिमः ॥ यस्मिन् ग्रन्थे सामगास्तचे ठत्वे सामैकेकं गायन्ति सोऽयमूहग्रन्योनित्यो न तु पुरुषेण निर्मितःकुतः ? अनध्यायबजे नेन कत्तूरस्मरणेनाध्यापकानां वेदत्वप्रसिद्धा स वेदसामनाम वयोनि-अन्य-सदृशत्वात् ; इति चेत्-मैवम्, अपौरूषेयत्वे विधि वैयर्थप्रसङ्गात्— घयोन्यां तदुत्तरवर्गायति-इति विधीयते। = == - - - - - - - ----------- - यानि द्रव्य-देवता-संसार-द्वारेण यः राम्ररूपातिशयाधानेन तदुत्पत्य पूर्व निष्थी याप्रियन्ते तद्रेण फलापूर्व, तानि सश्निपत्योपकारकाणि, पवघातादीनि, यानि तु उत्पत्यपूर्व याः -निष्यनौ साचा देव याप्रियन, तानि धारादुपकारकाणि, प्रयाजादीनि -ति। रत समज्ञ ' जैमिनीय द्वितीयाध्याय-द्वितीयाधिकरणको ऊ टम ॥