पृष्ठम्:सामवेदसंहिता भागः १.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७
सामवेदसंहिता ।

विहितम्, तस्मात् सान्नैव स्तोतव्यम्" १९-इति (१) ॥ तस्य च सात्रः ऋचं प्रति संस्कारकत्वं तस्मिनैव पादे द्वितीयाधिकरणे निर्णीतम् –१९ सामर्च' प्रति मुख्यं स्यादु गुणे वा धा-पाठत । मुख्यमभ्यसितुं पाठो गुणे गतावरैः स्तुतेः ॥ रथन्सरं गाय तीत्यादौ यद्दानं विहितम् तदेव साम-शब्दार्थप्रति प्रतिपादितं स्फारितश्च, तदेतद् गान मृचं प्रति प्रधान-कर्म स्यात्, कुतः १ याग-प्रयोगाद् बहिरध्ययन-कालेऽपि पठामानत्वात्, गुणकर्म त्वे तु ब्रौढिप्रोचणादिवद् याग मध्ये एव गान मनुष्ठीयेत, ततो बहिर्गानस्य विश्वजिदादिवत् फलं कल्पनीयम् (२) मध्यका- लीनगानं तु प्रयाजादिवदारादुपकारकम् (२) ; तस्मान्मुख्य- मेतत्र तु गुण-कर्म-इति ब्रूमःतावद् बहिः प्राप्त, = न पाठः प्रधानकर्मत्वं कल्पयितुं शक्नोति ‘भूमिरथिक शकेष्टि-न्यायेन (१) प्रायणीयानिरावनन्दा भन्थे तु ४ क-भोभयोरेवानि विधान, परं तवापि महती । निन्दा भ्यते, तथाहि तण्डा चतुर्थ-तृतीये मानयति, टच पनरायन्ति " इति, मात्र प्रयुज्यमाने इतः घनफोकान् थछि बर्ग, अथ तु सर्भ गच्छन्तोःपि यजमान: पुनरगच्छन्ति इति तदर्थः । (९) यत्र फलवशंथ न भूयते न दृश्यते वा , तत्र स्वपेः फलं कमप्यते, '५ वगः भवन् प्रत्थ वशिष्ठःइति मीमांमा भिक्षान्नात ! धनः "विश्वजित यजेत" इत्यत्र स्वर्गः फलं युक्ता निपायि ः तद्वदथf५ । तदुक्तम्- " पिनापि विधिना दष्टलाभाद्र हि तदथना । कन्नयन विधि मामत् स्वीविश्वजिददिवत्"। (--- यशस्य कर्मकपत्वात कर्म पाय हथत्वान कालान्तरमावि- ३) मथाचबधयम् स्वर्गादि-फलभाधनत्वं नोनपद्यते, यतः यागक्रिया-महाभाविमी काथि तिरपूर्वमिति समांमलैः क्रियते, मा च यया अर अन्यभीषण’ भन्नषु अनेनबर्ट्स ने, तथैव नर्थे ऽपि यमे कर्तुगतानमात्रयते । तव फलपूर्वम्, ममुदायापूर्वम्, उप- न्यपूर्वे. अत्र पूर्वधेति नानविधम्, सय सन्निपत्यदिति भेदाप्त बद्धपूर्वं डिगिधभ, | 8 |o