पृष्ठम्:सामवेदसंहिता भागः १.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६
सामवेदसंहिता

‘विसुतादिभ्योऽ[ ५,२,६१] इति सूत्रेणेरा शब्दादण् प्रत्ययोमत्व थयो विहितः, तथासतोरापदपेतं कृत्वेत्येतयानेवाणं भवति; यदि प्रगोतेरा-पट्-सम्बन्धः तहितेन विवक्ष्येत, तदानीमाकारो यकारईकारोरफअवारभेतेः पभिवणैर्निष्थभ्रमायीरा-रूपं गीध- मानेरा -शब्द प्रातिपादिकं भवति, तादृशात् प्रातिपदिकात् पाणिनयेन ‘व इच्छः [8,२,११४]इति सूत्रेण प्रत्ययान्तरे सति, अधिरोयं कवेति ब्राह्मणपाठो भवेत् ; तस्मान्न गैiथम् इति प्रतेि, ब्रूमः-- गौयमानस्य गिरा-पदस्य स्थाने इरा पदं विधोयते इति पदमात्रस्य बाधःगानन्तु न बाध्यते : किञ्च विमुक्तादि [५,,६१] स्रवे णाण्-प्रत्यग्रेऽपि, पूर्वस्मात् ‘मतौ छः सूत सान:५,२५८] इति सूत्रात् सामान्चत्तेरेरं सामेत्यर्थं भवति, सामत्वं च गतिसाध्यम्, यदा तु तस्य विकारः [४,३,१३४] -इत्यस्मि द्रथे अण् प्रत्ययःतदनभिरायायिकार इति विग्रहे यथोक्ता' गानं लभ्यते ; तस्माद् गातश्रम्"१ इति ॥ बहुभिः प्रकरेगनम कं यत् माम घरूपं निरूपितम् तस्यैव देवता स्तुति हेतुत्वं नवमाध्यायस्य द्वितयपादेऽ४माधिः करणस्य प्रथम-वर्णके निर्णीतम् - १२ 'ऋक् मामाभ्यां विकलन स्ततिः सम्नैव वगिमः । परेव मेवमृङ्गिदा-साम-प्राशस्य दर्शन(त ॥ कचित कर्म-विशयं श्रयति --"चा स्तवत, सान स्तुवते'-इति। तन, पूवन्यौन विक पयः-इति चेत्-मैवम्, ऋ ङ मिन्दसमप्रशंसयोर्वाक्यशेषेऽवगमत् , ‘यदृचा स्तुवते तदसुरा अन्ववायन्, वत्साम्न स्तुवतं ,तदसुरानान्ववायन्, यएवं विद्वान् सम्म स्तूयोतइत्युचं निन्दित्वा साम प्रशस्य लिङ्प्रत्यये न साम