पृष्ठम्:सामवेदसंहिता भागः १.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५
सामवेदसंहिता ।

मधीयानाः सहैव गकारेण गायन्ति ‘गायिरा गिरा'- इति; ब्राह्मणे (1) तु गकार-लोप-पूर्वकमाकार-यकारादिकं गानं विधीयुते ‘ऐरं कृत्वोद्गेयम्-इति, गिरा-शब्दे गकार लोपा दिराशब्दो भवति, इरायाः सम्बन्धि गानम् ऐरम्, तादृशं कृत्वा प्रयोग-काले तद्गानं कर्तव्यमित्यर्थः; तत्र योनिगान-ब्राह णयोः समानबलत्वेन विशेषाभावात् विकल्पेन प्रयोक्तव्यम् इति प्राप्ते, ब्रूमः- न गिरागिरेति ब्रूयाद्, यद् गिरा गिरेति ब्रूयाद् आत्मानमेव तदुद्गाता गिरेत्' (२) इति गकारसहित-गाने बाधकमुक्त्वा गकार-रहितमिरा पदं गेयत्वेन विधीयते, तत्पदादेरिकारस्य गानार्थमाकारोयकारइकार श्चेति त्रीन् वर्णान् प्रयुञ्जते, तत ‘ आयिरा'-इत्येव गातव्यम्" (३)१० इति । तत्रैवोपरितनाधिकारे कश्चिद् विशेषश्चिन्ति- तः—११ इरा-पदं न गेयं स्याद् गेयं वा गीत्यनुक्तितः । न गेयं गीयमानस्य स्थाने पातात् प्रगीयते । ब्राह्मणेन विहितइराशब्दो न गातव्यः, कुतः?ऐरमिति शब्देन गीतेरनुक्तत्वात्; पाणिनीयेन

तस्यापरमपरं नामधेयम् । तय वेदमानैशभिधानमधिकर या मनभावलोक्यते । वेथशानमित्येतदभिधाने तु गेयमित्यस्यैवापर्धा फोनमीयते । २९रोथ न ५०ी गेयगानमित्येव लिखित दयते, कचित् वेभयप । इदानोन्नत हैटि का। , 'य' त्यय यवह लि । (१) शक्य अष्टम-प्रपाठकोयषष्ठे -खपदे । (२) तये व खण्ड । (२) मनसैतदभिजिति 'अग्निष्टोभन्माम, उगनम्य तोयप्रपाठकीय पदम् ।।