पृष्ठम्:सामवेदसंहिता भागः १.pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म ]
२३९
छन्दआर्च्चिकः ।

र ४ ५ ४ ॥ ५ ५ I त्वद्विसैतवद्यशः । इययाचदा । अशाइमि । २ २ यो। नापत्या२३४साइ। आ२ि४ थे। इयाह त्वंवि। चा। षणेश्रा३४वाः। अऔौ२४च। इया- चाद्। वासाडवा। पुष। श्वाइम्। नपुथा२३४सी। अऔ२४हो। इयाच। ५इ । जा॥ २३ ॥ ८४ २ २ १ ९ नन’ अहरभिमानी मिनोदेवः () स इव [यद्वा । वयइति ट४नाम (नि०३,8) ‘चैतवत्’ क्षेतं निवासकं हविर्लक्षणमन्नं तयुक्तम् यज मानवं मित्रभूत पुरुधाभिपतसि । यश्च । पत्यतिरैश्वर्य-कर्मा, (नि०२२१) ईदृशमन्त्रं ‘पत्यसे' ईशिषे ] अतः कारणात् ते विचर्षणि ! ' विशेषेण सवस्य द्रष्ट: ? ‘वस * वासकाग्ने ! त्वं 'श्रयः ' श्रवणेयमत्रम् (नि ०२,७) अत्र कार्य-भूतां पुष्टिं च पुष्यसि वक्ष्यसि ॥ ४ ॥ ८४ I बहच्चैवानयम् । (१)---स च अशरियः, मैक (१०,२८) वायूदिषु परिक्षिप्तवान् । ‘मित्र अनन्यभयति शृणोमिनदधार भूथियोभनधास् । मितः कठोरनिमिषाभि भि नपरी पुनषसुतंति अच् च तवैभवम्।।