पृष्ठम्:सामवेदसंहिता भागः १.pdf/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३८
[१म प्र०,१म अ०
सामवेदसंहिता ।

आय चRथी। २ २ १ १ २ २ १ र ९ त्वए हि क्षैतवद्यशोग्ने मित्रो न पत्यसे। २ २ २ १ २ २ १र २ त्वं विचर्षणे श्रवो वसो पुष्टिं न पुष्यसि ॥ ४ ॥ ८४ ४ र ४र र २ १९ ३ः। सूरोनरीचउ। वृताह्वा३म्। कृपापवादाउ। २ २ १र करोचाररसा२४२ई। झ२३४५इ। डा ॥ २२ ॥ ८३ शोधक ! अग्ने ! 'सूरोन ' सूर्य इव ‘कृपा'(१) स्तोतव्याभिमुखीकरण समर्धया सत्य स्तयमानस्त्वं ‘द्ययता ’ दीया रोचसे हि । प्रकाशये खल । "दिवि सन्”-इति, ‘दिवि षन्"इति च पाठौ()॥३॥८॥ हे 'अग्ने ! 'त्वं हि त्व खलु ‘वैतवत् ' क्षितिः क्षयोg चयः तसम्बन्धि चेतं युक- काड्, तद्युक्तं ‘यशःअत्रं (नि०२,७ दृष्टान्तः हविर्दी वलक्षण "पत्यसे' अभिपतसि गछसि। । तत्र --'नि - - - - - - - - - P = - ० ८४ नास्तयमुत्तरार्चाि के i५४ ७ ८ (९)-कप'-इति निघण्टरतीय-षतुई । अर्धति-कर्मठ इदशं पदम् । उपाश्रित्यरिग (१,१.२९) तृतीयाथालुक् । ()-पूपयत् (,३.१०१)ति गम वैकरूपाश्च सिद्धमेव ।