पृष्ठम्:सामवेदसंहिता भागः १.pdf/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म ]
२३७
छन्दआर्च्चिकः ।

चथ तनीया । वयोर्भरद्वाजवधिः । ३ १ २ २ १ २ २ २अ २ १२ २र त्वेषस्ते धूम झण्वति दिवि सक्छक्र श्रा ततः । ३ २३ २ २उ ३ १ २ २ १ २ सरो न वि द्यता त्वं कृपा पावक रोचसे ॥ ३२ ॥ ८s २र १ ४ ५ २ 1 वेषा:धूमण्खनिघाउ । दिविसंच्छंकाशाताना आभिमुख्येन जुहोति । अपिच । ‘देव्यं ' देवसम्बन्धि ‘शी' यहं सुखं वा 'भवत' भजेत सेवेतेत्यर्थ) ॥ २ ॥ ८२ हे अग्ने ! ‘वेषः' दीप्तस्य ‘ते' तव 'शुक्रः शुक्लोनिर्मलः शुभ्रवर्णावा 'धूमः 'दिवि’ अन्तरिक्षे ‘आ ततः' विस्तीर्णः ‘सन् ‘ऋणति' मेघात्मना परिणतोगच्छति । अपिच । हे ‘पावक ?’ ८२ नास्तोयमुत्तरार्चिके ॥ ५३ I यामम । (४)–'यदि’ ‘मयः 'अय' मुघल' बासु भैया 'बाजु कम्' थग्निम्‘त, तर्हि ‘घोरः स्यात् , किञ्च देय' 'र्भ' 'भवन' लभेतेत्यर्थः , निबन पाद-पूराः - इति विसमर्थः।