पृष्ठम्:सामवेदसंहिता भागः १.pdf/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३६
[१म प्र०,१म अ०
सामवेदसंहिता ।

चथ द्विगौच। वामदेवऋषिः, भरद्वाजोवार्हस्पत्योबा । १ २ ३ २ल २ २ २ १ २ २ १ २ यदि वीरो अनु ध्यादग्निमिन्धात मत्थैः। २ १ २ २ १ २ २ १र आ जुहृद्दव्यमानुषक् शर्म भक्षीत दैव्यम् ॥२ ॥८२ ३ २ र २ ४ ५ र ९ ( यदिवोरो अनुष्यात् । ऐया३४३४३४या। अग्नि ४ ५र र & २ A मिन्धीतमौ। ३३च३ । चो३४ीयाः अजू२= । बा२३। व्यमारी२३४षाक् । शमेभ। शाइ। तदा झाइ । वा३ओ३४वा। व्या२३४५म् ॥ २१ ॥ ८२ २ १ ५ ३ १ १९ १ १ ‘यदि' यदा ‘यस्य ' मनुष्यस्य वोरः पुत्रः ‘स्या' भवति, तदा सः ‘मत्यः ‘अग्निमिन्धीत ’ आधानमादधीत कुर्वीत । किञ्च । ‘आनुषक्' अविच्छिन्नं यथा भवति तथा ‘हव्यम्’ ‘आ जुहृत्' - - - - - ८' नास्तीयमुत्तरार्चिके । ५२ | बृहत्, आग्नेयम् ।