पृष्ठम्:सामवेदसंहिता भागः १.pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४०
[१म प्र०,१म अ०
सामवेदसंहिता ।

अथ पञ्चमी । मृक्वाहादितषिः ३ २ २ १ २ २ २ ३ १ २ ३ १ २ प्रातरग्निः पुरुप्रियो विशस्तवेतातिथिः। ३ २ २ १ २ २ १र २ २ १ २ विश्वे यस्मिन्नमयें इयं मर्तास इन्धते ॥ ५ ॥८५ ५ र र २ १ २ र १ । प्रातरग्राहः पूर्वरुप्रियाः । विशस्तवे । ता२३। अ २ ॥ तथाङ्गः । वाइवेयास्तन्अमारै२४याहू । ऽव्या ‘पुरुप्रियः' बहुप्रियः ‘विशः' यजमाने धनस्य निवेशक() ‘प्रतिधिः’ यजमानानां टहान प्रति [तिथिषु न अभ्थेतीत्यतिधिः । तथाहं यास्क --‘अतिथिरभ्यतितो वहन् भवत्यभ्येति तिथिषु पर कुलानोत्तिं पर:ाहाणीतिवा(,,५)” इति। एवं विधोऽग्निः ‘प्रत’ 'स्त्रवेत ' स्तूयते । ‘अमत्र्य' अमरणधर्मके ‘यस्मिन् - --


--


गम्यमुत्तरार्चिके ॥ ५५

  • सूक्त-इति वि०-पाठ ।

1 बृहत यो कोसुदस्य साम । (९)-शिरप्रथमा कक्षबधनमिदं तृतीया-बसवनस्य स्थानं दर्यम्, निभिः यजमान अर्थ : '6येलियं हार्थं अत्र यः कर्मणि च बिभिः स्तूयते-इति वि•।