पृष्ठम्:सामवेदसंहिता भागः १.pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म ]
२३३
छन्दआर्च्चिकः ।

र १९ २र १ ९ १ २ ४ बोध। माताइदैत्याः। मुक्षत । दा३४३इ। वोरया ५याई५६ ॥ १८॥ ८० इति हतोय दशति । 9 दैव्यात् 'हेयाः() ‘आयुधात्ते यातुधानाः 'मा सुक्षतमुक्ता मा भूवन् ॥ “कयाः""क्रव्यादः”-इति च पाठौ ॥ ८ ॥ ८० रति श्रमायण चार्थविरचिने मधवीये मवेदार्थप्रकार २५व्याने प्रथमाध्यायस्य चgखा. ॥ ८ ॥ षोडशाटुभो ह्यग्न ओजिष्ठमिति खण्डयोः । सीमंराजानमित्येषा वैश्वदेवी ततः पग । स्तुतिरङ्गिममां शिष्टाः आग्नेय्यस्त चतुर्दश (०)। (२)-.तिः नि०२.२९,३ ) ऊति धीत्यादिना (२,) मित्रम् । । (०) -अब घोजि४ माभगेत्यादि नवमं दशमं षष्ठयोः प्रथमे दर, उसरे यह रति मोड़ा अचः श्रुति । तब दस या घर के भोमं राजानमनि, चया चित्रेदं य। देवता, तदत्ययद्विन-घ, न इतरते ति, मा ,तु अङ्गिरसां च ति, अfदन सर्वत्र पाथेयरति विवेकः । ३ ९ क. "