पृष्ठम्:सामवेदसंहिता भागः १.pdf/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३४
[१म प्र०,१म अ०
सामवेदसंहिता ।

अथ नवमे खण्ड . सर्थ प्रथम । गयनिऋषिः । • २ २ १ २ २ १ २ २ २ २ १ २ अग्न ओजिष्ठमाभर द्युम्नमस्मभ्यमध्रिगो । १ २ ३ १ र २ २ २ २ १ २ २ १ २ प्र न राये पनोयसे रत्सि वाजाय पन्थाम् ॥ १ ॥ ८१ हे अग्ने ! ‘ओजिष्ठ() बलवत्तमं ‘द्यभद्योतते कटकमुकु टादि-रूपेण सर्वत्र काशते इति व्यशै(१) धनम् अस्मभ्यम् ‘आभर’ प्रहर । हे ‘अध्रिगो !अधुत-गमन ! [अश्रुतमप्रतिहतं गमनं यस्येति, प्रधृता अनिवारिता गावोरश्मयोपस्येति वा, अभ्रिगु(२, तस्य सम्बोधनं है अध्रिगो] ‘पनीयसे पनौयसा स्तोतव्येन ‘राये राया धनेन । [सपां स लगिति (०,१,३८) शे आदेश:] ‘न' अस्मान् प्रकर्षेण योजय । ‘बाजाय’ अत्रस्य लाभाय ‘पन्याम्' (- - - - - - - - - - -- -



- - --- -- -


८१ नास्तोयमुत्तरार्चिके। ५१ (0--भोजः इति निधवै हितोथ नवमे श्रु-आमनु प्रथमं पदम् । (२)-'चुमति निघण्टे द्वितीय नवमे धन-धामसु यथोत्तमम् । शास- आयुअनित्यादिना एक दोस्रावित्यस्मात् भअ प्रत्ययो मकरान्नाशय निपालाने । (२) -‘षष्टत-शब्दाशिभावःशसनं गैः-इति निषभधम् । रफिनामपि को-शब्दः परिरुच्यते, मयाशिवः इति नि० १५,२।