पृष्ठम्:सामवेदसंहिता भागः १.pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३२
[१म प्र०,१म अ०
सामवेदसंहिता ।

१ २ २ २ २ अनु दच सच मूरान् कया मा ते येत्या मुक्षत दैव्यायाः॥ ८ ॥ ८० १ र २ १ । अहा। वोचा। ब३छ। सनादाइ । मृणसि । यातुधानान्। नत्वार। सघृत। नासुजिग्यूः। २. ३ ४ ५ २ १र २ १ २ २ २ ५ २ १ २ १ र २ ३ ४ ५ २ २ अनुदछ। समू। रान्कयादाः । अह। बोश्च । 'दह' तेजसा भस्मकुरू। किञ्च । तव सम्बन्धिनो 'दैव्यायाः । ८० नास्तोयमुत्तरार्चिके । ५० । अग्नेर्वैश्वानरस्य अत्रेवीरानम । र तकारवस्यैव व्याख्यानं कतम- ‘न’ त्वं ' मि' मारयमि 'थातुधामान्, रा। नमान् |मेत्ययं प्रतिषेधो जिघ रनेन मबन्धयितयः ‘वा' त्वां 'रक्षांसि ‘तनासु महानेष (नि ०२.१३९) ‘न जिय ' न अधसत्यर्थ , भवेद् ऽपराजेता रव, चत अवमि षडदरु । ‘मह टूर' मह भन्नान् मलान् मसीनित्यर्थः । 'क्रयः कयाद' शयस्य रेफघकायोइन्दभि व ऐलोपेन कयत्येन्न भवति, तनि ये वदन्ति ते कथादः नन. मग्नस्य भfतृनित्यर्थः । । विश्व 'भर में ' ‘गा' हेतिर्मधः नस्य ममम 'भवती' यम् यत इत्यर्थः देयायाः देव।न सभतथाः , सर्वदा । देवे हैं यतामि- त्यर्थः" इति ।