पृष्ठम्:सामवेदसंहिता भागः १.pdf/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म ]
२३१
छन्दआर्च्चिकः ।

६६ ,ऋ०छन्दआर्थिक ख०८मी ] । उद्यमी । पायषिः । ३ २ २ सनादले म्ह्णसि यातुधानान् २ २ १ २ २ १ २ न त्वा रक्षासि पृतनासु जिग्युः। ४ र इ२३४वो। आ२३४क़ोः । मनुष्ये५भिरग्निः। एचियाई द। इष्टझ् । डा ॥१७॥७५ इति, यथा गभगर्भिणोभिः स्त्रीभिः ‘सभृतः ' सुष्ठ धार्यते तद्वत्। म तादृशोऽग्निः ‘हविमद्भिः’ समभृत हनिष्केः अतएव ‘जाग्ठवद्भिः कर्मणि जागरूके ‘मनुष्येभि मनुष्यैरस्माभि: ‘दिवे दिवे' प्रत्यहं स्तुत्यर्थम् ‘इद्यः’ स्तति रूपाभिर्गीर्भिः स्तोतव्यः() ॥ “सुनोगर्भिणोभिः ‘सुधितोगर्भिणोषु"-इति च -इति, ; पाठौ ॥ ७॥ ७९ हे 'अग्ने ! त्वं ‘सनात्' चिरादेवारभ्य 'यातुधानन्' कु व्या पारे ण यत(न् ‘काद' क्रव्यादोममभटकान् राक्षसान्() (१) इह मन्त्रं पुनरष्टः पाद परार्थत्वेन न यतः (१) इव किञ्चित् पादेन गुप्त अपने. म् यमीन्यदेकी झागदांग8। यि