पृष्ठम्:सामवेदसंहिता भागः १.pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३०
[१म प्र०,१म अ०
सामवेदसंहिता ।

अथ सप्तमी।। विश्वामित्रऋषिः । ३ २ २ १ २र २ १ २ २ अरण्योर्निहितो जातवेदा १ २ २ ५र २ र २ १ २ गर्भदूवेन्सुभृतो गर्भिणभिः। ३ १ २ ३ १ २ २ १ २ दिवे दिवईद्योजागृवद्भि ३ ९ ९ क २ २ ३ २ चूंविष्मद्भि र्मनुष्येभिरनिः॥ ७॥ ७९ १ र २ दर ५ ३ ५ ३ ५ र । अरण्योः । ४३नवंदः । गर्भवेत्सुभृतो २ १ २ र ! ग। भिणा२३४इभीः । दिवेदिवईयोजागृवा२३तेः । ‘जातवेदाः सर्वविषयः ज्ञानवान् 'अयम्' अग्निः ‘अर यीनि हितः' देवैर्यार्थं नितरां स्थापितः । तत्र दृष्टान्तः --'गर्भः इव ’- • * -- > ७% नास्तोयमुत्तरार्चिके । ४८ I भरद्वाजस्य, प्रासाहम । तथाच,--'प्रवदन् ' प्रकर्षेण नेति ‘मरा' वारं वरयं म्यमान' भन्यमानं च ,। ‘शिष्ट' विविध कामये इत्यर्थः ।