पृष्ठम्:सामवेदसंहिता भागः १.pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म ]
२२३
छन्दआर्च्चिकः ।

५ ४ रy ५ ५ ५ १ र र । ऽएकंनेअन्यद्यजनम्। तञ्जाईन्यात् । विषुरूपे अद्दनिद्यौः। इवा२३छ। वाइवाद्दिमायाअवसाद । १र २र १ २ ९ ४ थे. खधा३वान्। भद्रा ते । पू। षानिव । रातिरस्त । तिरा५स्त्वउवा ॥ १२ ॥ ७५ कथमस्य प्रसक्तिरिति १ तवाह,- 'द्योरिवासि' यथा चौरादित्यः प्रकाशयिता तथा त्वं प्रकाशकोऽसि । कुतः? इत्यतश्चाह, - है 'स्वधावन् !' अत्रवन् ! () पूषन् ? विख ' सर्वाः मायाः प्रजाः ‘हि यस्मात् कारणाद् 'अवसि रक्षसि, अतः कारणात् त्वं सूर्य इव भवतीत्यर्थः । तादृशस्य ‘ते’ तव ‘भद्रा' कल्याणी ‘राति' दानम् ‘इह अप्रास ‘अस्तु भवतु()। यास्कस्वाह “श्चनं तेऽन्यल्लोहितं तेऽन्यद्यजतं तेऽन्यद्यज्ञियं तेन्यद्विषमरुपे ते अहनी कर्मणा द्यौरिव चासि मर्याणि प्रज्ञानान्यवस्यत्रत्रयन् (१२,२,६) " इति ॥ “स्वधावन्"-"खधावः() इति च पाठौ ॥ २ ॥ ७५ | शक्रम् । (२) स्वधेत्य नामसविंसितमम् (नि० ९, ५, २० ॥ (३) -ऋचि में धम्यस' इति पाठः 'प्रवत्यान्तःपादमध्यपरं (२, १, ११४) इति भाधनयः । () -‘भतु यज्ञ दम्भयुगे बन्दसि (८, ९. १)' इत्यादिना भित्र ।