पृष्ठम्:सामवेदसंहिता भागः १.pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२२
[१म प्र०,१म अ०
सामवेदसंहिता ।

वथ ऋतोय । भरद्वाजषि । के A शकं ते अन्यद्यजतं ते अन्यद् २र २ १ २ २ १ २ विषु रूपे अहन द्यौरिवासि । २ ३ २ ३ १र २र विश्वा चि माया अवसि खधावन् भद्रा ते पूषन्निह रातिरस्तु ॥ ३ ॥ ७५ हे 'पूषन्' ! 'ते' तव शक' शूलवर्णम् अन्यत्एक महर्भवति वासरात्मकम्, तथा ‘ते' तव सम्बन्धि यजतं ' [यजिरत्र सङ्गति करणे () वर्तते] यजनीयं प्रक।शेन सङ्गमनीयं स्वतः कृष्णः वर्णम् ‘अन्यत्’ एकमहर्भवति रात्रयास्यम् । इयं 'विषु रूपे शुक्ल-ऊष्णतया नानारूपे ‘अहनी' तव । महिम्ना निष्यते । यहा । हे पूषन् ! त्वदीयमन्यदूपं ‘शक' निर्मलं दिवसस्योत्पा- दकम्, त्वदीयमन्यदेकं रूपं यजतं केवलं यजनीयं न प्रकाशकं रात्र्नरूत्पादकम् । अत एव ‘विषु रूपे' विषम-रूपे ‘अहन ’ अहश्च रात्रिश्च भवतः । अहोरात्रयोनिर्माण सूर्यथएव कर्ता । + ७५ नास्तोयमुत्तरार्चिके । ४५ () –‘थक, देवपूजा-सङ्गनिक रस दानेषु' इति भा० उभयपदिषु ।