पृष्ठम्:सामवेदसंहिता भागः १.pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म ]
२२१
छन्दआर्च्चिकः ।

५ ५ र ५ ५ ४ ३ २ २ ९ ५ र २र १ र । प्रभूर्जयन्ताम् । महा३४३०वियोधाम्। मूरैरमूरं पुरां ३ २ २ २ ५ ३ २ २ ९ ५ दऑ३३णाम्। नया३४३न्तङ्गर्भिः। वना३४३धियन्धाः। ४ ५ ५ ५ १ १ १ १ १ चरिश्मश्री नवर्मणाई । झउवा। धनाश्चै२३४५म्॥११७४ महान्तं विपोध' () मेधाविनः () ‘मूरैः' मूटेरधिः धतर ष्ठितानां 'पुर' शरोराणां दर्माणं’ आदरेण रक्षकम् ‘अमू रम्' अमूढमग्नि' 'प्रभूः स्तोतु’ प्रभव समर्थाभव 'गीर्भिः। स्ततिभिः ‘वन' बननीयं सम्भजनीयं ‘नयन्त’ धनानि प्राप यन्तं 'वर्मणा' कवच स्यानोयज्वालयोपेतं 'हरिश्मयं न' (') हरितवर्ण-केशमयमिय 'धनचिॐ धार्यमाणं क्रियमाणं स्तोत्रे यस्य तम्, प्रोनकर-वा अग्निमुद्दिश्य धियं' परिचरण रूपं कर्म धrः' विधेहि ॥ ‘भx:"‘मराः"इति च पाठौ ॥ 'नयन्तं गीर्भिर्वना धियन्धी हरिश्मश्रु न वर्मणा धनधिम्" इति छन्दोगाः, नयन्तोगर्भ वनां धियं धुर्हरिश्सश्र नार्वाणं धनर्चम्" -इति ब ह चrः ॥ २ ॥ ७४ । पौषम । । (२)- "वे पति कर्म-नाम नि९ २, ५, १९ तम्यंददि बबभ, भ कर्म ण . हु वव = अदेर्धारयितारम् ' इfत वि० ।। ।२) विपtत नि ध वि-न।मस् चईशनमम । १४) रग्स शुभ, मथु थाभय-हरित व र्स बझा। भनेaः ने शहः प्रद ५ण इति वि१ गमन थे।