पृष्ठम्:सामवेदसंहिता भागः १.pdf/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२४
[१म प्र०,१म अ०
सामवेदसंहिता ।

अथ चतुथीं । विश्वामित्रऋषिः । १ २ २ १ २ २ १ इडामने पुरुदस७ सनिं गोः २र २ १र २र शश्वत्तम हवमानाय साधः। १ २ ३ १९र २र ३ २ उ स्यान्नः सनुस्तनयो विजावा ३ १२ २ २ १ २ २ २ गैसा ते सुमतिर्भवस्से ॥ ४॥ ७६ ५ र २ ३ ४ ५ । इडामलाइ । पुरुदा३ । ससनिंगोः। शश्वत्तमद्व ५ र र २ र र माना। यसा२३४धा। स्यान्नसूनुस्तनयः। विजावा३ । । ४ ५ ४ ५ छ र ५ ५ आसाता । सुमा३४३। तो३। तुह उवा। सा ११ १ १ २३५५इ ॥ १३ ॥ ७६ हे ‘अग्ने ! ‘पुरुदंससं [ 'दंसः वेष--इति (नि०१२,१,३) कर्म-नामसु पठितवाहं मःशब्दः कर्म वाची ] पुरूणि बहूनि ७६ नास्तोयमुत्तरार्चिके । ४६ । कोत्सम ।