पृष्ठम्:सामवेदसंहिता भागः १.pdf/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१४
[१म प्र०,१म अ०
सामवेदसंहिता ।

३ २ २ १ २ ३ १र २र दिवश्चिदन्तादुपमामुदान ३२ २ २ १ २ २ १ २ ड़पामुपस्थे महिषोववई॥ ८॥ ७१ ९ र १ २ १र २ १ २ १ । प्रकेतुना। वृद्धताया। नियगाइः। इहोवाइ २ र २ २ १ र २ १ । २ १ अरोदसाइ । वृषभोरो। रवोनाइ । होइदोवा२होइ । २र २ १र दिवश्चिदा। तादुपमाम। उदानाट्। ओइओवादोइ । २ र १ २र १ २ १ २ अपामुपा। स्थेमहिषो। ववद्ध। दोहोवाच३१छ। १ १ ११ १ वा२३। दे३ । दिवा२३४५म् ॥ ८ ॥ किचदेवानामाद्दान-काले ‘वृषभः' () इव ‘रोरवीति’ अत्यर्थं शब्दं करोति । ‘दिवश्चित् अन्तरिक्ष-लोकस्यापि ‘अन्तात् पर्ययश्तात् “उपमाम् ( उपमेत्यन्तिक नाम २ ) मेघस्य समीपम् ‘उदानट्' उद्धृते ज्वलनात्मनादित्यात्मनावस्थितः सन् जखें ७१ नास्तीयमुत्तरार्चिके । ४२ (२)-'ऋषभः वर्षिता'-इति वि (७)-नि०२,१६११ ।।