पृष्ठम्:सामवेदसंहिता भागः १.pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म ]
२१५
छन्दआर्च्चिकः ।

अथ दशम । वसिष्ठऋषि षः । २ २३ २ १ २ १ २ ३ अग्नि' नरोदीधितिभिररण्यो ५ ९ । चा। बौद्धोइ । प्रा२३४के। तुना। वृक्षता। १ २ ४ ५ यातियग्नोः। द्वा। चालुइ। श्रा३४ो। दसइ । २ ३ २ २ २ ५ ५ २ ।। वृपभो३। रोरवोनि । द्वा। दाओवइ । दो३३४वाः । चिदा। तदुप। मामुदानट्। वा। हाथीहो। २ २ ४ ५ २ १ २ ३ ४ ५ श्रा२३४पाम् । उपा। स्थेमदि । पोववङ्ग। हा। हा ३ ५ ।। र २ १३ १ १ १ १ = ० औछ । वा३४औडवा। ए३ दिवा३४५म् ॥॥७१ व्यामोति। अथोतेर्यत्ययेन परमं पदम् । तिपोहन्ड्यादि- लोपः। 'अपां दृष्टिलक्षणानामकानाम् 'उपग्,' उपस्थाने अन्तरिक्षे () वैद्युतात्मना 'महिषः महान् बई' वईते ॥८॥७१ । , 1 इमे बामे, इन्द्रस्य । (४)। - छ।प उपगम्य यत्र तिष्ठति. तदपम्पस्थमन्तरिक्षभ. तस्मिन्नित्यर्थः -- इति वि• ।