पृष्ठम्:सामवेदसंहिता भागः १.pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म ]
२१३
छन्दआर्च्चिकः ।

अथ नवमे । त्रिशिरास्त्वाष्ट्रऋषिः । २ १ २ २ १ २ ३ १ प्र केतुना वृहता यात्यनि २ग ३ १ २ रा रोदसी वृषभारोरवीति। ‘राजा (') ‘अथ ' स्वामी () हविषां प्रेरकोवा दीप्तः ‘अग्निः' 'नमोभिः' स्तुतिभिः सह 'समिन्धे ' समिध्यते। ‘यस्य' ' अग्नेः ‘प्रतीकं रुपं (?) ‘धृतेत आहुतं ’ भवति । ये च नरः। अम्मदीयाः ‘सबाधः' संलिष्टाः सञ्जात-बाधाः५) ‘हव्येभिः' हव्यैः सार्धम् 'ईडते ' । स्तवन्ति। 'सः' अनि 'उपसाम्’ 'प्रयम् ' ‘आ अशोचि' आ दीयते ॥ ८ ॥७० ‘अग्निः ’ ‘वहता' ‘केतुना' प्रज्ञानेन () युक्तः सन् ‘आ ' इदानीं 'रोदसी' द्यावापृथिव्यौ ‘प्र याति' प्रकर्षेण गच्छति । (१) -यद्यपि राजेमि राजनीप्रवयंकर्मणोरुपम (नि०२.२२,) भवितुं युक्तं, परमिरोत्तरमीश्वरवाचकपरार्थ गट ५नंदैन।थ्य प्रभि४५ध ग्रहण म । (२)-नि०२,२२,२ । स्वामिनः प्रेरक सभ्य न्यव । (२–प्रतीकंनःम मखं वा'-दति बि७ ।। (७)-इति वि० चैनत भवाधः त्विजः:क नस्य निघण्ट तनीयाट्द" पञ्चम-पद त्वत् । !)-न १२.९.२ ।।