पृष्ठम्:सामवेदसंहिता भागः १.pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१०
[१म प्र०,१म अ०
सामवेदसंहिता ।

५र ५ र र ४ २ २ १ २ २ ४ ५ १३र । अघोराजा। नमध्व। रस्यरुद्राम्। होता । २. २ ४ ५ २ १ राम्। स। त्ययजाम्। रोदसयोः। अग्निम्यु। रा। २ ३ २, ३ ४ ५ तनयि। त्नरचित्तात्। हिरण्य। रू। या३मव । सा { ३४३इ। का३र्ण५ध्वाई५६म् ॥ ३ ॥ ६९ ते हे ऋत्विग्यजमानाः ! 'अध्वरस्य ’ यज्ञस्य ‘राजानम्’ अधि- पतिं ‘हुतरं देवानामाद्वातारं ‘रुद्र' () रोरूयमाणं द्रवन्तं, गतून् रोचन्तं वा । यदा , 'एषा वा घोरातनूर्यद्वद्इति रुद्रासकम् । रोदस्योः' द्यावा-पृथिव्योः () ‘सत्ययजं सत्य स्यात्रस्य () दातारम् । यदा सत्ययजं सत्येन हविषा (*) == क + क = । वामयेयं रौद्रं वा । ( १) रूढ इति निघण्येन तीथ काबीयतृतीय-खण्डस्य तृतीयं पदम् । "ब्रो- रोतोति, मनो रोध्यम। तो द्रवतोति दा, रोदयतेवे, यदग्दछरुद्रवमिति काठकम, थददीत ,दया रुद्रवमिति दारिद्रविकम्-ति नैरुक्तम् १०, १,५ । ‘हुं रोदनखभालकर। पार्थिवोग्निः प्रदीप्तः क्षुधाशष्य करोति, वैद्युतोपि गजित-लक्षणम्, मोरों की ; स्थः । यतोम रादनक्रिया -योगात् दुः उच्यते -वि० ।। (२) नि०३,३०४ । 'द्यावापृथिवो -ग्रहण (। त्र प्रदर्नथ ’ सर्वदेवानां यश्चरम' •ति वि० ।। ( नि०२,२.२४ ।। ॐ हविर्न क्षणे न।ङ नेत्यर्थः। -